Declension table of ?margiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemargiṣyamāṇaḥ margiṣyamāṇau margiṣyamāṇāḥ
Vocativemargiṣyamāṇa margiṣyamāṇau margiṣyamāṇāḥ
Accusativemargiṣyamāṇam margiṣyamāṇau margiṣyamāṇān
Instrumentalmargiṣyamāṇena margiṣyamāṇābhyām margiṣyamāṇaiḥ margiṣyamāṇebhiḥ
Dativemargiṣyamāṇāya margiṣyamāṇābhyām margiṣyamāṇebhyaḥ
Ablativemargiṣyamāṇāt margiṣyamāṇābhyām margiṣyamāṇebhyaḥ
Genitivemargiṣyamāṇasya margiṣyamāṇayoḥ margiṣyamāṇānām
Locativemargiṣyamāṇe margiṣyamāṇayoḥ margiṣyamāṇeṣu

Compound margiṣyamāṇa -

Adverb -margiṣyamāṇam -margiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria