Declension table of ?margaṇīya

Deva

NeuterSingularDualPlural
Nominativemargaṇīyam margaṇīye margaṇīyāni
Vocativemargaṇīya margaṇīye margaṇīyāni
Accusativemargaṇīyam margaṇīye margaṇīyāni
Instrumentalmargaṇīyena margaṇīyābhyām margaṇīyaiḥ
Dativemargaṇīyāya margaṇīyābhyām margaṇīyebhyaḥ
Ablativemargaṇīyāt margaṇīyābhyām margaṇīyebhyaḥ
Genitivemargaṇīyasya margaṇīyayoḥ margaṇīyānām
Locativemargaṇīye margaṇīyayoḥ margaṇīyeṣu

Compound margaṇīya -

Adverb -margaṇīyam -margaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria