सुबन्तावली ?मर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामर्दिष्यन्ती मर्दिष्यन्त्यौ मर्दिष्यन्त्यः
सम्बोधनम्मर्दिष्यन्ति मर्दिष्यन्त्यौ मर्दिष्यन्त्यः
द्वितीयामर्दिष्यन्तीम् मर्दिष्यन्त्यौ मर्दिष्यन्तीः
तृतीयामर्दिष्यन्त्या मर्दिष्यन्तीभ्याम् मर्दिष्यन्तीभिः
चतुर्थीमर्दिष्यन्त्यै मर्दिष्यन्तीभ्याम् मर्दिष्यन्तीभ्यः
पञ्चमीमर्दिष्यन्त्याः मर्दिष्यन्तीभ्याम् मर्दिष्यन्तीभ्यः
षष्ठीमर्दिष्यन्त्याः मर्दिष्यन्त्योः मर्दिष्यन्तीनाम्
सप्तमीमर्दिष्यन्त्याम् मर्दिष्यन्त्योः मर्दिष्यन्तीषु

समास मर्दिष्यन्ति मर्दिष्यन्ती

अव्यय ॰मर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria