सुबन्तावली ?मर्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्दिष्यमाणः मर्दिष्यमाणौ मर्दिष्यमाणाः
सम्बोधनम्मर्दिष्यमाण मर्दिष्यमाणौ मर्दिष्यमाणाः
द्वितीयामर्दिष्यमाणम् मर्दिष्यमाणौ मर्दिष्यमाणान्
तृतीयामर्दिष्यमाणेन मर्दिष्यमाणाभ्याम् मर्दिष्यमाणैः मर्दिष्यमाणेभिः
चतुर्थीमर्दिष्यमाणाय मर्दिष्यमाणाभ्याम् मर्दिष्यमाणेभ्यः
पञ्चमीमर्दिष्यमाणात् मर्दिष्यमाणाभ्याम् मर्दिष्यमाणेभ्यः
षष्ठीमर्दिष्यमाणस्य मर्दिष्यमाणयोः मर्दिष्यमाणानाम्
सप्तमीमर्दिष्यमाणे मर्दिष्यमाणयोः मर्दिष्यमाणेषु

समास मर्दिष्यमाण

अव्यय ॰मर्दिष्यमाणम् ॰मर्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria