Declension table of ?mardhamāna

Deva

NeuterSingularDualPlural
Nominativemardhamānam mardhamāne mardhamānāni
Vocativemardhamāna mardhamāne mardhamānāni
Accusativemardhamānam mardhamāne mardhamānāni
Instrumentalmardhamānena mardhamānābhyām mardhamānaiḥ
Dativemardhamānāya mardhamānābhyām mardhamānebhyaḥ
Ablativemardhamānāt mardhamānābhyām mardhamānebhyaḥ
Genitivemardhamānasya mardhamānayoḥ mardhamānānām
Locativemardhamāne mardhamānayoḥ mardhamāneṣu

Compound mardhamāna -

Adverb -mardhamānam -mardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria