Declension table of ?mardayitavyā

Deva

FeminineSingularDualPlural
Nominativemardayitavyā mardayitavye mardayitavyāḥ
Vocativemardayitavye mardayitavye mardayitavyāḥ
Accusativemardayitavyām mardayitavye mardayitavyāḥ
Instrumentalmardayitavyayā mardayitavyābhyām mardayitavyābhiḥ
Dativemardayitavyāyai mardayitavyābhyām mardayitavyābhyaḥ
Ablativemardayitavyāyāḥ mardayitavyābhyām mardayitavyābhyaḥ
Genitivemardayitavyāyāḥ mardayitavyayoḥ mardayitavyānām
Locativemardayitavyāyām mardayitavyayoḥ mardayitavyāsu

Adverb -mardayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria