सुबन्तावली ?मर्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामर्दयिष्यन्ती मर्दयिष्यन्त्यौ मर्दयिष्यन्त्यः
सम्बोधनम्मर्दयिष्यन्ति मर्दयिष्यन्त्यौ मर्दयिष्यन्त्यः
द्वितीयामर्दयिष्यन्तीम् मर्दयिष्यन्त्यौ मर्दयिष्यन्तीः
तृतीयामर्दयिष्यन्त्या मर्दयिष्यन्तीभ्याम् मर्दयिष्यन्तीभिः
चतुर्थीमर्दयिष्यन्त्यै मर्दयिष्यन्तीभ्याम् मर्दयिष्यन्तीभ्यः
पञ्चमीमर्दयिष्यन्त्याः मर्दयिष्यन्तीभ्याम् मर्दयिष्यन्तीभ्यः
षष्ठीमर्दयिष्यन्त्याः मर्दयिष्यन्त्योः मर्दयिष्यन्तीनाम्
सप्तमीमर्दयिष्यन्त्याम् मर्दयिष्यन्त्योः मर्दयिष्यन्तीषु

समास मर्दयिष्यन्ति मर्दयिष्यन्ती

अव्यय ॰मर्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria