सुबन्तावली ?मर्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्दयिष्यमाणः मर्दयिष्यमाणौ मर्दयिष्यमाणाः
सम्बोधनम्मर्दयिष्यमाण मर्दयिष्यमाणौ मर्दयिष्यमाणाः
द्वितीयामर्दयिष्यमाणम् मर्दयिष्यमाणौ मर्दयिष्यमाणान्
तृतीयामर्दयिष्यमाणेन मर्दयिष्यमाणाभ्याम् मर्दयिष्यमाणैः मर्दयिष्यमाणेभिः
चतुर्थीमर्दयिष्यमाणाय मर्दयिष्यमाणाभ्याम् मर्दयिष्यमाणेभ्यः
पञ्चमीमर्दयिष्यमाणात् मर्दयिष्यमाणाभ्याम् मर्दयिष्यमाणेभ्यः
षष्ठीमर्दयिष्यमाणस्य मर्दयिष्यमाणयोः मर्दयिष्यमाणानाम्
सप्तमीमर्दयिष्यमाणे मर्दयिष्यमाणयोः मर्दयिष्यमाणेषु

समास मर्दयिष्यमाण

अव्यय ॰मर्दयिष्यमाणम् ॰मर्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria