Declension table of ?mardayamāna

Deva

NeuterSingularDualPlural
Nominativemardayamānam mardayamāne mardayamānāni
Vocativemardayamāna mardayamāne mardayamānāni
Accusativemardayamānam mardayamāne mardayamānāni
Instrumentalmardayamānena mardayamānābhyām mardayamānaiḥ
Dativemardayamānāya mardayamānābhyām mardayamānebhyaḥ
Ablativemardayamānāt mardayamānābhyām mardayamānebhyaḥ
Genitivemardayamānasya mardayamānayoḥ mardayamānānām
Locativemardayamāne mardayamānayoḥ mardayamāneṣu

Compound mardayamāna -

Adverb -mardayamānam -mardayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria