Declension table of ?mardayamāna

Deva

MasculineSingularDualPlural
Nominativemardayamānaḥ mardayamānau mardayamānāḥ
Vocativemardayamāna mardayamānau mardayamānāḥ
Accusativemardayamānam mardayamānau mardayamānān
Instrumentalmardayamānena mardayamānābhyām mardayamānaiḥ mardayamānebhiḥ
Dativemardayamānāya mardayamānābhyām mardayamānebhyaḥ
Ablativemardayamānāt mardayamānābhyām mardayamānebhyaḥ
Genitivemardayamānasya mardayamānayoḥ mardayamānānām
Locativemardayamāne mardayamānayoḥ mardayamāneṣu

Compound mardayamāna -

Adverb -mardayamānam -mardayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria