Declension table of ?mardantī

Deva

FeminineSingularDualPlural
Nominativemardantī mardantyau mardantyaḥ
Vocativemardanti mardantyau mardantyaḥ
Accusativemardantīm mardantyau mardantīḥ
Instrumentalmardantyā mardantībhyām mardantībhiḥ
Dativemardantyai mardantībhyām mardantībhyaḥ
Ablativemardantyāḥ mardantībhyām mardantībhyaḥ
Genitivemardantyāḥ mardantyoḥ mardantīnām
Locativemardantyām mardantyoḥ mardantīṣu

Compound mardanti - mardantī -

Adverb -mardanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria