Declension table of mardana

Deva

NeuterSingularDualPlural
Nominativemardanam mardane mardanāni
Vocativemardana mardane mardanāni
Accusativemardanam mardane mardanāni
Instrumentalmardanena mardanābhyām mardanaiḥ
Dativemardanāya mardanābhyām mardanebhyaḥ
Ablativemardanāt mardanābhyām mardanebhyaḥ
Genitivemardanasya mardanayoḥ mardanānām
Locativemardane mardanayoḥ mardaneṣu

Compound mardana -

Adverb -mardanam -mardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria