Declension table of mardana

Deva

MasculineSingularDualPlural
Nominativemardanaḥ mardanau mardanāḥ
Vocativemardana mardanau mardanāḥ
Accusativemardanam mardanau mardanān
Instrumentalmardanena mardanābhyām mardanaiḥ mardanebhiḥ
Dativemardanāya mardanābhyām mardanebhyaḥ
Ablativemardanāt mardanābhyām mardanebhyaḥ
Genitivemardanasya mardanayoḥ mardanānām
Locativemardane mardanayoḥ mardaneṣu

Compound mardana -

Adverb -mardanam -mardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria