Declension table of mardala

Deva

MasculineSingularDualPlural
Nominativemardalaḥ mardalau mardalāḥ
Vocativemardala mardalau mardalāḥ
Accusativemardalam mardalau mardalān
Instrumentalmardalena mardalābhyām mardalaiḥ mardalebhiḥ
Dativemardalāya mardalābhyām mardalebhyaḥ
Ablativemardalāt mardalābhyām mardalebhyaḥ
Genitivemardalasya mardalayoḥ mardalānām
Locativemardale mardalayoḥ mardaleṣu

Compound mardala -

Adverb -mardalam -mardalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria