सुबन्तावली ?मर्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामर्चिष्यन्ती मर्चिष्यन्त्यौ मर्चिष्यन्त्यः
सम्बोधनम्मर्चिष्यन्ति मर्चिष्यन्त्यौ मर्चिष्यन्त्यः
द्वितीयामर्चिष्यन्तीम् मर्चिष्यन्त्यौ मर्चिष्यन्तीः
तृतीयामर्चिष्यन्त्या मर्चिष्यन्तीभ्याम् मर्चिष्यन्तीभिः
चतुर्थीमर्चिष्यन्त्यै मर्चिष्यन्तीभ्याम् मर्चिष्यन्तीभ्यः
पञ्चमीमर्चिष्यन्त्याः मर्चिष्यन्तीभ्याम् मर्चिष्यन्तीभ्यः
षष्ठीमर्चिष्यन्त्याः मर्चिष्यन्त्योः मर्चिष्यन्तीनाम्
सप्तमीमर्चिष्यन्त्याम् मर्चिष्यन्त्योः मर्चिष्यन्तीषु

समास मर्चिष्यन्ति मर्चिष्यन्ती

अव्यय ॰मर्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria