सुबन्तावली ?मर्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्चिष्यमाणः मर्चिष्यमाणौ मर्चिष्यमाणाः
सम्बोधनम्मर्चिष्यमाण मर्चिष्यमाणौ मर्चिष्यमाणाः
द्वितीयामर्चिष्यमाणम् मर्चिष्यमाणौ मर्चिष्यमाणान्
तृतीयामर्चिष्यमाणेन मर्चिष्यमाणाभ्याम् मर्चिष्यमाणैः मर्चिष्यमाणेभिः
चतुर्थीमर्चिष्यमाणाय मर्चिष्यमाणाभ्याम् मर्चिष्यमाणेभ्यः
पञ्चमीमर्चिष्यमाणात् मर्चिष्यमाणाभ्याम् मर्चिष्यमाणेभ्यः
षष्ठीमर्चिष्यमाणस्य मर्चिष्यमाणयोः मर्चिष्यमाणानाम्
सप्तमीमर्चिष्यमाणे मर्चिष्यमाणयोः मर्चिष्यमाणेषु

समास मर्चिष्यमाण

अव्यय ॰मर्चिष्यमाणम् ॰मर्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria