Declension table of ?marchiṣyat

Deva

MasculineSingularDualPlural
Nominativemarchiṣyan marchiṣyantau marchiṣyantaḥ
Vocativemarchiṣyan marchiṣyantau marchiṣyantaḥ
Accusativemarchiṣyantam marchiṣyantau marchiṣyataḥ
Instrumentalmarchiṣyatā marchiṣyadbhyām marchiṣyadbhiḥ
Dativemarchiṣyate marchiṣyadbhyām marchiṣyadbhyaḥ
Ablativemarchiṣyataḥ marchiṣyadbhyām marchiṣyadbhyaḥ
Genitivemarchiṣyataḥ marchiṣyatoḥ marchiṣyatām
Locativemarchiṣyati marchiṣyatoḥ marchiṣyatsu

Compound marchiṣyat -

Adverb -marchiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria