सुबन्तावली ?मर्चयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्चयिष्यमाणः मर्चयिष्यमाणौ मर्चयिष्यमाणाः
सम्बोधनम्मर्चयिष्यमाण मर्चयिष्यमाणौ मर्चयिष्यमाणाः
द्वितीयामर्चयिष्यमाणम् मर्चयिष्यमाणौ मर्चयिष्यमाणान्
तृतीयामर्चयिष्यमाणेन मर्चयिष्यमाणाभ्याम् मर्चयिष्यमाणैः मर्चयिष्यमाणेभिः
चतुर्थीमर्चयिष्यमाणाय मर्चयिष्यमाणाभ्याम् मर्चयिष्यमाणेभ्यः
पञ्चमीमर्चयिष्यमाणात् मर्चयिष्यमाणाभ्याम् मर्चयिष्यमाणेभ्यः
षष्ठीमर्चयिष्यमाणस्य मर्चयिष्यमाणयोः मर्चयिष्यमाणानाम्
सप्तमीमर्चयिष्यमाणे मर्चयिष्यमाणयोः मर्चयिष्यमाणेषु

समास मर्चयिष्यमाण

अव्यय ॰मर्चयिष्यमाणम् ॰मर्चयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria