Declension table of ?maraṇavyādhiśoka

Deva

MasculineSingularDualPlural
Nominativemaraṇavyādhiśokaḥ maraṇavyādhiśokau maraṇavyādhiśokāḥ
Vocativemaraṇavyādhiśoka maraṇavyādhiśokau maraṇavyādhiśokāḥ
Accusativemaraṇavyādhiśokam maraṇavyādhiśokau maraṇavyādhiśokān
Instrumentalmaraṇavyādhiśokena maraṇavyādhiśokābhyām maraṇavyādhiśokaiḥ maraṇavyādhiśokebhiḥ
Dativemaraṇavyādhiśokāya maraṇavyādhiśokābhyām maraṇavyādhiśokebhyaḥ
Ablativemaraṇavyādhiśokāt maraṇavyādhiśokābhyām maraṇavyādhiśokebhyaḥ
Genitivemaraṇavyādhiśokasya maraṇavyādhiśokayoḥ maraṇavyādhiśokānām
Locativemaraṇavyādhiśoke maraṇavyādhiśokayoḥ maraṇavyādhiśokeṣu

Compound maraṇavyādhiśoka -

Adverb -maraṇavyādhiśokam -maraṇavyādhiśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria