Declension table of ?maraṇasāmāyikanirṇaya

Deva

MasculineSingularDualPlural
Nominativemaraṇasāmāyikanirṇayaḥ maraṇasāmāyikanirṇayau maraṇasāmāyikanirṇayāḥ
Vocativemaraṇasāmāyikanirṇaya maraṇasāmāyikanirṇayau maraṇasāmāyikanirṇayāḥ
Accusativemaraṇasāmāyikanirṇayam maraṇasāmāyikanirṇayau maraṇasāmāyikanirṇayān
Instrumentalmaraṇasāmāyikanirṇayena maraṇasāmāyikanirṇayābhyām maraṇasāmāyikanirṇayaiḥ maraṇasāmāyikanirṇayebhiḥ
Dativemaraṇasāmāyikanirṇayāya maraṇasāmāyikanirṇayābhyām maraṇasāmāyikanirṇayebhyaḥ
Ablativemaraṇasāmāyikanirṇayāt maraṇasāmāyikanirṇayābhyām maraṇasāmāyikanirṇayebhyaḥ
Genitivemaraṇasāmāyikanirṇayasya maraṇasāmāyikanirṇayayoḥ maraṇasāmāyikanirṇayānām
Locativemaraṇasāmāyikanirṇaye maraṇasāmāyikanirṇayayoḥ maraṇasāmāyikanirṇayeṣu

Compound maraṇasāmāyikanirṇaya -

Adverb -maraṇasāmāyikanirṇayam -maraṇasāmāyikanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria