Declension table of ?maraṇaja

Deva

NeuterSingularDualPlural
Nominativemaraṇajam maraṇaje maraṇajāni
Vocativemaraṇaja maraṇaje maraṇajāni
Accusativemaraṇajam maraṇaje maraṇajāni
Instrumentalmaraṇajena maraṇajābhyām maraṇajaiḥ
Dativemaraṇajāya maraṇajābhyām maraṇajebhyaḥ
Ablativemaraṇajāt maraṇajābhyām maraṇajebhyaḥ
Genitivemaraṇajasya maraṇajayoḥ maraṇajānām
Locativemaraṇaje maraṇajayoḥ maraṇajeṣu

Compound maraṇaja -

Adverb -maraṇajam -maraṇajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria