सुबन्तावली ?मरणज

Roma

पुमान्एकद्विबहु
प्रथमामरणजः मरणजौ मरणजाः
सम्बोधनम्मरणज मरणजौ मरणजाः
द्वितीयामरणजम् मरणजौ मरणजान्
तृतीयामरणजेन मरणजाभ्याम् मरणजैः मरणजेभिः
चतुर्थीमरणजाय मरणजाभ्याम् मरणजेभ्यः
पञ्चमीमरणजात् मरणजाभ्याम् मरणजेभ्यः
षष्ठीमरणजस्य मरणजयोः मरणजानाम्
सप्तमीमरणजे मरणजयोः मरणजेषु

समास मरणज

अव्यय ॰मरणजम् ॰मरणजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria