सुबन्तावली ?मरणभीरुक

Roma

नपुंसकम्एकद्विबहु
प्रथमामरणभीरुकम् मरणभीरुके मरणभीरुकाणि
सम्बोधनम्मरणभीरुक मरणभीरुके मरणभीरुकाणि
द्वितीयामरणभीरुकम् मरणभीरुके मरणभीरुकाणि
तृतीयामरणभीरुकेण मरणभीरुकाभ्याम् मरणभीरुकैः
चतुर्थीमरणभीरुकाय मरणभीरुकाभ्याम् मरणभीरुकेभ्यः
पञ्चमीमरणभीरुकात् मरणभीरुकाभ्याम् मरणभीरुकेभ्यः
षष्ठीमरणभीरुकस्य मरणभीरुकयोः मरणभीरुकाणाम्
सप्तमीमरणभीरुके मरणभीरुकयोः मरणभीरुकेषु

समास मरणभीरुक

अव्यय ॰मरणभीरुकम् ॰मरणभीरुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria