सुबन्तावली ?मरणभीरुक

Roma

पुमान्एकद्विबहु
प्रथमामरणभीरुकः मरणभीरुकौ मरणभीरुकाः
सम्बोधनम्मरणभीरुक मरणभीरुकौ मरणभीरुकाः
द्वितीयामरणभीरुकम् मरणभीरुकौ मरणभीरुकान्
तृतीयामरणभीरुकेण मरणभीरुकाभ्याम् मरणभीरुकैः मरणभीरुकेभिः
चतुर्थीमरणभीरुकाय मरणभीरुकाभ्याम् मरणभीरुकेभ्यः
पञ्चमीमरणभीरुकात् मरणभीरुकाभ्याम् मरणभीरुकेभ्यः
षष्ठीमरणभीरुकस्य मरणभीरुकयोः मरणभीरुकाणाम्
सप्तमीमरणभीरुके मरणभीरुकयोः मरणभीरुकेषु

समास मरणभीरुक

अव्यय ॰मरणभीरुकम् ॰मरणभीरुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria