Declension table of ?maraṇātmaka

Deva

NeuterSingularDualPlural
Nominativemaraṇātmakam maraṇātmake maraṇātmakāni
Vocativemaraṇātmaka maraṇātmake maraṇātmakāni
Accusativemaraṇātmakam maraṇātmake maraṇātmakāni
Instrumentalmaraṇātmakena maraṇātmakābhyām maraṇātmakaiḥ
Dativemaraṇātmakāya maraṇātmakābhyām maraṇātmakebhyaḥ
Ablativemaraṇātmakāt maraṇātmakābhyām maraṇātmakebhyaḥ
Genitivemaraṇātmakasya maraṇātmakayoḥ maraṇātmakānām
Locativemaraṇātmake maraṇātmakayoḥ maraṇātmakeṣu

Compound maraṇātmaka -

Adverb -maraṇātmakam -maraṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria