Declension table of ?maraṇātmaka

Deva

MasculineSingularDualPlural
Nominativemaraṇātmakaḥ maraṇātmakau maraṇātmakāḥ
Vocativemaraṇātmaka maraṇātmakau maraṇātmakāḥ
Accusativemaraṇātmakam maraṇātmakau maraṇātmakān
Instrumentalmaraṇātmakena maraṇātmakābhyām maraṇātmakaiḥ maraṇātmakebhiḥ
Dativemaraṇātmakāya maraṇātmakābhyām maraṇātmakebhyaḥ
Ablativemaraṇātmakāt maraṇātmakābhyām maraṇātmakebhyaḥ
Genitivemaraṇātmakasya maraṇātmakayoḥ maraṇātmakānām
Locativemaraṇātmake maraṇātmakayoḥ maraṇātmakeṣu

Compound maraṇātmaka -

Adverb -maraṇātmakam -maraṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria