Declension table of maraṇāntika

Deva

NeuterSingularDualPlural
Nominativemaraṇāntikam maraṇāntike maraṇāntikāni
Vocativemaraṇāntika maraṇāntike maraṇāntikāni
Accusativemaraṇāntikam maraṇāntike maraṇāntikāni
Instrumentalmaraṇāntikena maraṇāntikābhyām maraṇāntikaiḥ
Dativemaraṇāntikāya maraṇāntikābhyām maraṇāntikebhyaḥ
Ablativemaraṇāntikāt maraṇāntikābhyām maraṇāntikebhyaḥ
Genitivemaraṇāntikasya maraṇāntikayoḥ maraṇāntikānām
Locativemaraṇāntike maraṇāntikayoḥ maraṇāntikeṣu

Compound maraṇāntika -

Adverb -maraṇāntikam -maraṇāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria