Declension table of ?maraṇādhvan

Deva

MasculineSingularDualPlural
Nominativemaraṇādhvā maraṇādhvānau maraṇādhvānaḥ
Vocativemaraṇādhvan maraṇādhvānau maraṇādhvānaḥ
Accusativemaraṇādhvānam maraṇādhvānau maraṇādhvanaḥ
Instrumentalmaraṇādhvanā maraṇādhvabhyām maraṇādhvabhiḥ
Dativemaraṇādhvane maraṇādhvabhyām maraṇādhvabhyaḥ
Ablativemaraṇādhvanaḥ maraṇādhvabhyām maraṇādhvabhyaḥ
Genitivemaraṇādhvanaḥ maraṇādhvanoḥ maraṇādhvanām
Locativemaraṇādhvani maraṇādhvanoḥ maraṇādhvasu

Compound maraṇādhva -

Adverb -maraṇādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria