Declension table of ?maraṇābhimukhī

Deva

FeminineSingularDualPlural
Nominativemaraṇābhimukhī maraṇābhimukhyau maraṇābhimukhyaḥ
Vocativemaraṇābhimukhi maraṇābhimukhyau maraṇābhimukhyaḥ
Accusativemaraṇābhimukhīm maraṇābhimukhyau maraṇābhimukhīḥ
Instrumentalmaraṇābhimukhyā maraṇābhimukhībhyām maraṇābhimukhībhiḥ
Dativemaraṇābhimukhyai maraṇābhimukhībhyām maraṇābhimukhībhyaḥ
Ablativemaraṇābhimukhyāḥ maraṇābhimukhībhyām maraṇābhimukhībhyaḥ
Genitivemaraṇābhimukhyāḥ maraṇābhimukhyoḥ maraṇābhimukhīnām
Locativemaraṇābhimukhyām maraṇābhimukhyoḥ maraṇābhimukhīṣu

Compound maraṇābhimukhi - maraṇābhimukhī -

Adverb -maraṇābhimukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria