Declension table of maraṇābhimukhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maraṇābhimukhī | maraṇābhimukhyau | maraṇābhimukhyaḥ |
Vocative | maraṇābhimukhi | maraṇābhimukhyau | maraṇābhimukhyaḥ |
Accusative | maraṇābhimukhīm | maraṇābhimukhyau | maraṇābhimukhīḥ |
Instrumental | maraṇābhimukhyā | maraṇābhimukhībhyām | maraṇābhimukhībhiḥ |
Dative | maraṇābhimukhyai | maraṇābhimukhībhyām | maraṇābhimukhībhyaḥ |
Ablative | maraṇābhimukhyāḥ | maraṇābhimukhībhyām | maraṇābhimukhībhyaḥ |
Genitive | maraṇābhimukhyāḥ | maraṇābhimukhyoḥ | maraṇābhimukhīnām |
Locative | maraṇābhimukhyām | maraṇābhimukhyoḥ | maraṇābhimukhīṣu |