Declension table of ?maraṇābhimukhā

Deva

FeminineSingularDualPlural
Nominativemaraṇābhimukhā maraṇābhimukhe maraṇābhimukhāḥ
Vocativemaraṇābhimukhe maraṇābhimukhe maraṇābhimukhāḥ
Accusativemaraṇābhimukhām maraṇābhimukhe maraṇābhimukhāḥ
Instrumentalmaraṇābhimukhayā maraṇābhimukhābhyām maraṇābhimukhābhiḥ
Dativemaraṇābhimukhāyai maraṇābhimukhābhyām maraṇābhimukhābhyaḥ
Ablativemaraṇābhimukhāyāḥ maraṇābhimukhābhyām maraṇābhimukhābhyaḥ
Genitivemaraṇābhimukhāyāḥ maraṇābhimukhayoḥ maraṇābhimukhānām
Locativemaraṇābhimukhāyām maraṇābhimukhayoḥ maraṇābhimukhāsu

Adverb -maraṇābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria