Declension table of ?marṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemarṣyamāṇam marṣyamāṇe marṣyamāṇāni
Vocativemarṣyamāṇa marṣyamāṇe marṣyamāṇāni
Accusativemarṣyamāṇam marṣyamāṇe marṣyamāṇāni
Instrumentalmarṣyamāṇena marṣyamāṇābhyām marṣyamāṇaiḥ
Dativemarṣyamāṇāya marṣyamāṇābhyām marṣyamāṇebhyaḥ
Ablativemarṣyamāṇāt marṣyamāṇābhyām marṣyamāṇebhyaḥ
Genitivemarṣyamāṇasya marṣyamāṇayoḥ marṣyamāṇānām
Locativemarṣyamāṇe marṣyamāṇayoḥ marṣyamāṇeṣu

Compound marṣyamāṇa -

Adverb -marṣyamāṇam -marṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria