Declension table of ?marṣitavya

Deva

MasculineSingularDualPlural
Nominativemarṣitavyaḥ marṣitavyau marṣitavyāḥ
Vocativemarṣitavya marṣitavyau marṣitavyāḥ
Accusativemarṣitavyam marṣitavyau marṣitavyān
Instrumentalmarṣitavyena marṣitavyābhyām marṣitavyaiḥ
Dativemarṣitavyāya marṣitavyābhyām marṣitavyebhyaḥ
Ablativemarṣitavyāt marṣitavyābhyām marṣitavyebhyaḥ
Genitivemarṣitavyasya marṣitavyayoḥ marṣitavyānām
Locativemarṣitavye marṣitavyayoḥ marṣitavyeṣu

Compound marṣitavya -

Adverb -marṣitavyam -marṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria