Declension table of ?marṣitavat

Deva

MasculineSingularDualPlural
Nominativemarṣitavān marṣitavantau marṣitavantaḥ
Vocativemarṣitavan marṣitavantau marṣitavantaḥ
Accusativemarṣitavantam marṣitavantau marṣitavataḥ
Instrumentalmarṣitavatā marṣitavadbhyām marṣitavadbhiḥ
Dativemarṣitavate marṣitavadbhyām marṣitavadbhyaḥ
Ablativemarṣitavataḥ marṣitavadbhyām marṣitavadbhyaḥ
Genitivemarṣitavataḥ marṣitavatoḥ marṣitavatām
Locativemarṣitavati marṣitavatoḥ marṣitavatsu

Compound marṣitavat -

Adverb -marṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria