Declension table of ?marṣiṣyat

Deva

NeuterSingularDualPlural
Nominativemarṣiṣyat marṣiṣyantī marṣiṣyatī marṣiṣyanti
Vocativemarṣiṣyat marṣiṣyantī marṣiṣyatī marṣiṣyanti
Accusativemarṣiṣyat marṣiṣyantī marṣiṣyatī marṣiṣyanti
Instrumentalmarṣiṣyatā marṣiṣyadbhyām marṣiṣyadbhiḥ
Dativemarṣiṣyate marṣiṣyadbhyām marṣiṣyadbhyaḥ
Ablativemarṣiṣyataḥ marṣiṣyadbhyām marṣiṣyadbhyaḥ
Genitivemarṣiṣyataḥ marṣiṣyatoḥ marṣiṣyatām
Locativemarṣiṣyati marṣiṣyatoḥ marṣiṣyatsu

Adverb -marṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria