Declension table of ?marṣiṣyat

Deva

MasculineSingularDualPlural
Nominativemarṣiṣyan marṣiṣyantau marṣiṣyantaḥ
Vocativemarṣiṣyan marṣiṣyantau marṣiṣyantaḥ
Accusativemarṣiṣyantam marṣiṣyantau marṣiṣyataḥ
Instrumentalmarṣiṣyatā marṣiṣyadbhyām marṣiṣyadbhiḥ
Dativemarṣiṣyate marṣiṣyadbhyām marṣiṣyadbhyaḥ
Ablativemarṣiṣyataḥ marṣiṣyadbhyām marṣiṣyadbhyaḥ
Genitivemarṣiṣyataḥ marṣiṣyatoḥ marṣiṣyatām
Locativemarṣiṣyati marṣiṣyatoḥ marṣiṣyatsu

Compound marṣiṣyat -

Adverb -marṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria