Declension table of ?marṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativemarṣiṣyantī marṣiṣyantyau marṣiṣyantyaḥ
Vocativemarṣiṣyanti marṣiṣyantyau marṣiṣyantyaḥ
Accusativemarṣiṣyantīm marṣiṣyantyau marṣiṣyantīḥ
Instrumentalmarṣiṣyantyā marṣiṣyantībhyām marṣiṣyantībhiḥ
Dativemarṣiṣyantyai marṣiṣyantībhyām marṣiṣyantībhyaḥ
Ablativemarṣiṣyantyāḥ marṣiṣyantībhyām marṣiṣyantībhyaḥ
Genitivemarṣiṣyantyāḥ marṣiṣyantyoḥ marṣiṣyantīnām
Locativemarṣiṣyantyām marṣiṣyantyoḥ marṣiṣyantīṣu

Compound marṣiṣyanti - marṣiṣyantī -

Adverb -marṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria