Declension table of ?marṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemarṣiṣyamāṇā marṣiṣyamāṇe marṣiṣyamāṇāḥ
Vocativemarṣiṣyamāṇe marṣiṣyamāṇe marṣiṣyamāṇāḥ
Accusativemarṣiṣyamāṇām marṣiṣyamāṇe marṣiṣyamāṇāḥ
Instrumentalmarṣiṣyamāṇayā marṣiṣyamāṇābhyām marṣiṣyamāṇābhiḥ
Dativemarṣiṣyamāṇāyai marṣiṣyamāṇābhyām marṣiṣyamāṇābhyaḥ
Ablativemarṣiṣyamāṇāyāḥ marṣiṣyamāṇābhyām marṣiṣyamāṇābhyaḥ
Genitivemarṣiṣyamāṇāyāḥ marṣiṣyamāṇayoḥ marṣiṣyamāṇānām
Locativemarṣiṣyamāṇāyām marṣiṣyamāṇayoḥ marṣiṣyamāṇāsu

Adverb -marṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria