Declension table of ?marṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemarṣiṣyamāṇam marṣiṣyamāṇe marṣiṣyamāṇāni
Vocativemarṣiṣyamāṇa marṣiṣyamāṇe marṣiṣyamāṇāni
Accusativemarṣiṣyamāṇam marṣiṣyamāṇe marṣiṣyamāṇāni
Instrumentalmarṣiṣyamāṇena marṣiṣyamāṇābhyām marṣiṣyamāṇaiḥ
Dativemarṣiṣyamāṇāya marṣiṣyamāṇābhyām marṣiṣyamāṇebhyaḥ
Ablativemarṣiṣyamāṇāt marṣiṣyamāṇābhyām marṣiṣyamāṇebhyaḥ
Genitivemarṣiṣyamāṇasya marṣiṣyamāṇayoḥ marṣiṣyamāṇānām
Locativemarṣiṣyamāṇe marṣiṣyamāṇayoḥ marṣiṣyamāṇeṣu

Compound marṣiṣyamāṇa -

Adverb -marṣiṣyamāṇam -marṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria