Declension table of ?marṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | marṣiṣyamāṇaḥ | marṣiṣyamāṇau | marṣiṣyamāṇāḥ |
Vocative | marṣiṣyamāṇa | marṣiṣyamāṇau | marṣiṣyamāṇāḥ |
Accusative | marṣiṣyamāṇam | marṣiṣyamāṇau | marṣiṣyamāṇān |
Instrumental | marṣiṣyamāṇena | marṣiṣyamāṇābhyām | marṣiṣyamāṇaiḥ |
Dative | marṣiṣyamāṇāya | marṣiṣyamāṇābhyām | marṣiṣyamāṇebhyaḥ |
Ablative | marṣiṣyamāṇāt | marṣiṣyamāṇābhyām | marṣiṣyamāṇebhyaḥ |
Genitive | marṣiṣyamāṇasya | marṣiṣyamāṇayoḥ | marṣiṣyamāṇānām |
Locative | marṣiṣyamāṇe | marṣiṣyamāṇayoḥ | marṣiṣyamāṇeṣu |