Declension table of ?marṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemarṣiṣyamāṇaḥ marṣiṣyamāṇau marṣiṣyamāṇāḥ
Vocativemarṣiṣyamāṇa marṣiṣyamāṇau marṣiṣyamāṇāḥ
Accusativemarṣiṣyamāṇam marṣiṣyamāṇau marṣiṣyamāṇān
Instrumentalmarṣiṣyamāṇena marṣiṣyamāṇābhyām marṣiṣyamāṇaiḥ
Dativemarṣiṣyamāṇāya marṣiṣyamāṇābhyām marṣiṣyamāṇebhyaḥ
Ablativemarṣiṣyamāṇāt marṣiṣyamāṇābhyām marṣiṣyamāṇebhyaḥ
Genitivemarṣiṣyamāṇasya marṣiṣyamāṇayoḥ marṣiṣyamāṇānām
Locativemarṣiṣyamāṇe marṣiṣyamāṇayoḥ marṣiṣyamāṇeṣu

Compound marṣiṣyamāṇa -

Adverb -marṣiṣyamāṇam -marṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria