Declension table of ?marṣayitavya

Deva

NeuterSingularDualPlural
Nominativemarṣayitavyam marṣayitavye marṣayitavyāni
Vocativemarṣayitavya marṣayitavye marṣayitavyāni
Accusativemarṣayitavyam marṣayitavye marṣayitavyāni
Instrumentalmarṣayitavyena marṣayitavyābhyām marṣayitavyaiḥ
Dativemarṣayitavyāya marṣayitavyābhyām marṣayitavyebhyaḥ
Ablativemarṣayitavyāt marṣayitavyābhyām marṣayitavyebhyaḥ
Genitivemarṣayitavyasya marṣayitavyayoḥ marṣayitavyānām
Locativemarṣayitavye marṣayitavyayoḥ marṣayitavyeṣu

Compound marṣayitavya -

Adverb -marṣayitavyam -marṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria