Declension table of ?marṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativemarṣayiṣyat marṣayiṣyantī marṣayiṣyatī marṣayiṣyanti
Vocativemarṣayiṣyat marṣayiṣyantī marṣayiṣyatī marṣayiṣyanti
Accusativemarṣayiṣyat marṣayiṣyantī marṣayiṣyatī marṣayiṣyanti
Instrumentalmarṣayiṣyatā marṣayiṣyadbhyām marṣayiṣyadbhiḥ
Dativemarṣayiṣyate marṣayiṣyadbhyām marṣayiṣyadbhyaḥ
Ablativemarṣayiṣyataḥ marṣayiṣyadbhyām marṣayiṣyadbhyaḥ
Genitivemarṣayiṣyataḥ marṣayiṣyatoḥ marṣayiṣyatām
Locativemarṣayiṣyati marṣayiṣyatoḥ marṣayiṣyatsu

Adverb -marṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria