Declension table of ?marṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativemarṣayiṣyan marṣayiṣyantau marṣayiṣyantaḥ
Vocativemarṣayiṣyan marṣayiṣyantau marṣayiṣyantaḥ
Accusativemarṣayiṣyantam marṣayiṣyantau marṣayiṣyataḥ
Instrumentalmarṣayiṣyatā marṣayiṣyadbhyām marṣayiṣyadbhiḥ
Dativemarṣayiṣyate marṣayiṣyadbhyām marṣayiṣyadbhyaḥ
Ablativemarṣayiṣyataḥ marṣayiṣyadbhyām marṣayiṣyadbhyaḥ
Genitivemarṣayiṣyataḥ marṣayiṣyatoḥ marṣayiṣyatām
Locativemarṣayiṣyati marṣayiṣyatoḥ marṣayiṣyatsu

Compound marṣayiṣyat -

Adverb -marṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria