Declension table of ?marṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemarṣayiṣyantī marṣayiṣyantyau marṣayiṣyantyaḥ
Vocativemarṣayiṣyanti marṣayiṣyantyau marṣayiṣyantyaḥ
Accusativemarṣayiṣyantīm marṣayiṣyantyau marṣayiṣyantīḥ
Instrumentalmarṣayiṣyantyā marṣayiṣyantībhyām marṣayiṣyantībhiḥ
Dativemarṣayiṣyantyai marṣayiṣyantībhyām marṣayiṣyantībhyaḥ
Ablativemarṣayiṣyantyāḥ marṣayiṣyantībhyām marṣayiṣyantībhyaḥ
Genitivemarṣayiṣyantyāḥ marṣayiṣyantyoḥ marṣayiṣyantīnām
Locativemarṣayiṣyantyām marṣayiṣyantyoḥ marṣayiṣyantīṣu

Compound marṣayiṣyanti - marṣayiṣyantī -

Adverb -marṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria