Declension table of ?marṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemarṣayiṣyamāṇā marṣayiṣyamāṇe marṣayiṣyamāṇāḥ
Vocativemarṣayiṣyamāṇe marṣayiṣyamāṇe marṣayiṣyamāṇāḥ
Accusativemarṣayiṣyamāṇām marṣayiṣyamāṇe marṣayiṣyamāṇāḥ
Instrumentalmarṣayiṣyamāṇayā marṣayiṣyamāṇābhyām marṣayiṣyamāṇābhiḥ
Dativemarṣayiṣyamāṇāyai marṣayiṣyamāṇābhyām marṣayiṣyamāṇābhyaḥ
Ablativemarṣayiṣyamāṇāyāḥ marṣayiṣyamāṇābhyām marṣayiṣyamāṇābhyaḥ
Genitivemarṣayiṣyamāṇāyāḥ marṣayiṣyamāṇayoḥ marṣayiṣyamāṇānām
Locativemarṣayiṣyamāṇāyām marṣayiṣyamāṇayoḥ marṣayiṣyamāṇāsu

Adverb -marṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria