सुबन्तावली ?मर्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्षयिष्यमाणः मर्षयिष्यमाणौ मर्षयिष्यमाणाः
सम्बोधनम्मर्षयिष्यमाण मर्षयिष्यमाणौ मर्षयिष्यमाणाः
द्वितीयामर्षयिष्यमाणम् मर्षयिष्यमाणौ मर्षयिष्यमाणान्
तृतीयामर्षयिष्यमाणेन मर्षयिष्यमाणाभ्याम् मर्षयिष्यमाणैः मर्षयिष्यमाणेभिः
चतुर्थीमर्षयिष्यमाणाय मर्षयिष्यमाणाभ्याम् मर्षयिष्यमाणेभ्यः
पञ्चमीमर्षयिष्यमाणात् मर्षयिष्यमाणाभ्याम् मर्षयिष्यमाणेभ्यः
षष्ठीमर्षयिष्यमाणस्य मर्षयिष्यमाणयोः मर्षयिष्यमाणानाम्
सप्तमीमर्षयिष्यमाणे मर्षयिष्यमाणयोः मर्षयिष्यमाणेषु

समास मर्षयिष्यमाण

अव्यय ॰मर्षयिष्यमाणम् ॰मर्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria