Declension table of ?marṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativemarṣayamāṇaḥ marṣayamāṇau marṣayamāṇāḥ
Vocativemarṣayamāṇa marṣayamāṇau marṣayamāṇāḥ
Accusativemarṣayamāṇam marṣayamāṇau marṣayamāṇān
Instrumentalmarṣayamāṇena marṣayamāṇābhyām marṣayamāṇaiḥ marṣayamāṇebhiḥ
Dativemarṣayamāṇāya marṣayamāṇābhyām marṣayamāṇebhyaḥ
Ablativemarṣayamāṇāt marṣayamāṇābhyām marṣayamāṇebhyaḥ
Genitivemarṣayamāṇasya marṣayamāṇayoḥ marṣayamāṇānām
Locativemarṣayamāṇe marṣayamāṇayoḥ marṣayamāṇeṣu

Compound marṣayamāṇa -

Adverb -marṣayamāṇam -marṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria