Declension table of ?marṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemarṣamāṇam marṣamāṇe marṣamāṇāni
Vocativemarṣamāṇa marṣamāṇe marṣamāṇāni
Accusativemarṣamāṇam marṣamāṇe marṣamāṇāni
Instrumentalmarṣamāṇena marṣamāṇābhyām marṣamāṇaiḥ
Dativemarṣamāṇāya marṣamāṇābhyām marṣamāṇebhyaḥ
Ablativemarṣamāṇāt marṣamāṇābhyām marṣamāṇebhyaḥ
Genitivemarṣamāṇasya marṣamāṇayoḥ marṣamāṇānām
Locativemarṣamāṇe marṣamāṇayoḥ marṣamāṇeṣu

Compound marṣamāṇa -

Adverb -marṣamāṇam -marṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria