Declension table of marṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemarṣaṇīyam marṣaṇīye marṣaṇīyāni
Vocativemarṣaṇīya marṣaṇīye marṣaṇīyāni
Accusativemarṣaṇīyam marṣaṇīye marṣaṇīyāni
Instrumentalmarṣaṇīyena marṣaṇīyābhyām marṣaṇīyaiḥ
Dativemarṣaṇīyāya marṣaṇīyābhyām marṣaṇīyebhyaḥ
Ablativemarṣaṇīyāt marṣaṇīyābhyām marṣaṇīyebhyaḥ
Genitivemarṣaṇīyasya marṣaṇīyayoḥ marṣaṇīyānām
Locativemarṣaṇīye marṣaṇīyayoḥ marṣaṇīyeṣu

Compound marṣaṇīya -

Adverb -marṣaṇīyam -marṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria