Declension table of marṣaṇa

Deva

MasculineSingularDualPlural
Nominativemarṣaṇaḥ marṣaṇau marṣaṇāḥ
Vocativemarṣaṇa marṣaṇau marṣaṇāḥ
Accusativemarṣaṇam marṣaṇau marṣaṇān
Instrumentalmarṣaṇena marṣaṇābhyām marṣaṇaiḥ marṣaṇebhiḥ
Dativemarṣaṇāya marṣaṇābhyām marṣaṇebhyaḥ
Ablativemarṣaṇāt marṣaṇābhyām marṣaṇebhyaḥ
Genitivemarṣaṇasya marṣaṇayoḥ marṣaṇānām
Locativemarṣaṇe marṣaṇayoḥ marṣaṇeṣu

Compound marṣaṇa -

Adverb -marṣaṇam -marṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria