Declension table of ?marṣṭavya

Deva

NeuterSingularDualPlural
Nominativemarṣṭavyam marṣṭavye marṣṭavyāni
Vocativemarṣṭavya marṣṭavye marṣṭavyāni
Accusativemarṣṭavyam marṣṭavye marṣṭavyāni
Instrumentalmarṣṭavyena marṣṭavyābhyām marṣṭavyaiḥ
Dativemarṣṭavyāya marṣṭavyābhyām marṣṭavyebhyaḥ
Ablativemarṣṭavyāt marṣṭavyābhyām marṣṭavyebhyaḥ
Genitivemarṣṭavyasya marṣṭavyayoḥ marṣṭavyānām
Locativemarṣṭavye marṣṭavyayoḥ marṣṭavyeṣu

Compound marṣṭavya -

Adverb -marṣṭavyam -marṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria